Original

मेरुं पर्वतमासाद्य हिमवत्पार्श्व उत्तरे ।काञ्चनः सुमहान्पादस्तत्र कर्म चकार सः ॥ २५ ॥

Segmented

मेरुम् पर्वतम् आसाद्य हिमवत्-पार्श्वे उत्तरे काञ्चनः सु महान् पादस् तत्र कर्म चकार सः

Analysis

Word Lemma Parse
मेरुम् मेरु pos=n,g=m,c=2,n=s
पर्वतम् पर्वत pos=n,g=m,c=2,n=s
आसाद्य आसादय् pos=vi
हिमवत् हिमवन्त् pos=n,comp=y
पार्श्वे पार्श्व pos=n,g=m,c=7,n=s
उत्तरे उत्तर pos=a,g=m,c=7,n=s
काञ्चनः काञ्चन pos=a,g=m,c=1,n=s
सु सु pos=i
महान् महत् pos=a,g=m,c=1,n=s
पादस् पाद pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
कर्म कर्मन् pos=n,g=n,c=2,n=s
चकार कृ pos=v,p=3,n=s,l=lit
सः तद् pos=n,g=m,c=1,n=s