Original

नागायुतसमप्राणः साक्षाद्विष्णुरिवापरः ।स यक्ष्यमाणो धर्मात्मा शातकुम्भमयान्युत ।कारयामास शुभ्राणि भाजनानि सहस्रशः ॥ २४ ॥

Segmented

नाग-अयुत-सम-प्राणः साक्षाद् विष्णुः इव अपरः स यक्ष्यमाणो धर्म-आत्मा शातकुम्भ-मयानि उत कारयामास शुभ्राणि भाजनानि सहस्रशः

Analysis

Word Lemma Parse
नाग नाग pos=n,comp=y
अयुत अयुत pos=n,comp=y
सम सम pos=n,comp=y
प्राणः प्राण pos=n,g=m,c=1,n=s
साक्षाद् साक्षात् pos=i
विष्णुः विष्णु pos=n,g=m,c=1,n=s
इव इव pos=i
अपरः अपर pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
यक्ष्यमाणो यज् pos=va,g=m,c=1,n=s,f=part
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
शातकुम्भ शातकुम्भ pos=n,comp=y
मयानि मय pos=a,g=n,c=2,n=p
उत उत pos=i
कारयामास कारय् pos=v,p=3,n=s,l=lit
शुभ्राणि शुभ्र pos=a,g=n,c=2,n=p
भाजनानि भाजन pos=n,g=n,c=2,n=p
सहस्रशः सहस्रशस् pos=i