Original

तस्य पुत्रोऽतिचक्राम पितरं गुणवत्तया ।मरुत्तो नाम धर्मज्ञश्चक्रवर्ती महायशाः ॥ २३ ॥

Segmented

तस्य पुत्रो ऽतिचक्राम पितरम् गुणवत्-तया मरुत्तो नाम धर्म-ज्ञः चक्रवर्ती महा-यशाः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
ऽतिचक्राम अतिक्रम् pos=v,p=3,n=s,l=lit
पितरम् पितृ pos=n,g=m,c=2,n=s
गुणवत् गुणवत् pos=a,comp=y
तया ता pos=n,g=f,c=3,n=s
मरुत्तो मरुत्त pos=n,g=m,c=1,n=s
नाम नाम pos=i
धर्म धर्म pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
चक्रवर्ती चक्रवर्तिन् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s