Original

तेजसादित्यसदृशः क्षमया पृथिवीसमः ।बृहस्पतिसमो बुद्ध्या हिमवानिव सुस्थिरः ॥ २० ॥

Segmented

तेजसा आदित्य-सदृशः क्षमया पृथिवी-समः बृहस्पति-समः बुद्ध्या हिमवान् इव सु स्थिरः

Analysis

Word Lemma Parse
तेजसा तेजस् pos=n,g=n,c=3,n=s
आदित्य आदित्य pos=n,comp=y
सदृशः सदृश pos=a,g=m,c=1,n=s
क्षमया क्षमा pos=n,g=f,c=3,n=s
पृथिवी पृथिवी pos=n,comp=y
समः सम pos=n,g=m,c=1,n=s
बृहस्पति बृहस्पति pos=n,comp=y
समः सम pos=n,g=m,c=1,n=s
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s
हिमवान् हिमवन्त् pos=n,g=m,c=1,n=s
इव इव pos=i
सु सु pos=i
स्थिरः स्थिर pos=a,g=m,c=1,n=s