Original

व्यास उवाच ।आसीत्कृतयुगे पूर्वं मनुर्दण्डधरः प्रभुः ।तस्य पुत्रो महेष्वासः प्रजातिरिति विश्रुतः ॥ २ ॥

Segmented

व्यास उवाच आसीत् कृत-युगे पूर्वम् मनुः दण्ड-धरः प्रभुः तस्य पुत्रो महा-इष्वासः प्रजातिः इति विश्रुतः

Analysis

Word Lemma Parse
व्यास व्यास pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
आसीत् अस् pos=v,p=3,n=s,l=lan
कृत कृत pos=n,comp=y
युगे युग pos=n,g=n,c=7,n=s
पूर्वम् पूर्वम् pos=i
मनुः मनु pos=n,g=m,c=1,n=s
दण्ड दण्ड pos=n,comp=y
धरः धर pos=a,g=m,c=1,n=s
प्रभुः प्रभु pos=a,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
इष्वासः इष्वास pos=n,g=m,c=1,n=s
प्रजातिः प्रजाति pos=n,g=m,c=1,n=s
इति इति pos=i
विश्रुतः विश्रु pos=va,g=m,c=1,n=s,f=part