Original

अविक्षिन्नाम धर्मात्मा शौर्येणेन्द्रसमोऽभवत् ।यज्ञशीलः कर्मरतिर्धृतिमान्संयतेन्द्रियः ॥ १९ ॥

Segmented

अविक्षित् नाम धर्म-आत्मा शौर्येन इन्द्र-समः ऽभवत् यज्ञ-शीलः कर्म-रतिः धृतिमान् संयत-इन्द्रियः

Analysis

Word Lemma Parse
अविक्षित् अविक्षित् pos=n,g=m,c=1,n=s
नाम नाम pos=i
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
शौर्येन शौर्य pos=n,g=n,c=3,n=s
इन्द्र इन्द्र pos=n,comp=y
समः सम pos=n,g=m,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan
यज्ञ यज्ञ pos=n,comp=y
शीलः शील pos=n,g=m,c=1,n=s
कर्म कर्मन् pos=n,comp=y
रतिः रति pos=n,g=m,c=1,n=s
धृतिमान् धृतिमत् pos=a,g=m,c=1,n=s
संयत संयम् pos=va,comp=y,f=part
इन्द्रियः इन्द्रिय pos=n,g=m,c=1,n=s