Original

तस्य सर्वे महीपाला वर्तन्ते स्म वशे तदा ।स हि सम्राडभूत्तेषां वृत्तेन च बलेन च ॥ १८ ॥

Segmented

तस्य सर्वे महीपाला वर्तन्ते स्म वशे तदा स हि सम्राड् अभूत् तेषाम् वृत्तेन च बलेन च

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
महीपाला महीपाल pos=n,g=m,c=1,n=p
वर्तन्ते वृत् pos=v,p=3,n=p,l=lat
स्म स्म pos=i
वशे वश pos=n,g=m,c=7,n=s
तदा तदा pos=i
तद् pos=n,g=m,c=1,n=s
हि हि pos=i
सम्राड् सम्राज् pos=n,g=m,c=1,n=s
अभूत् भू pos=v,p=3,n=s,l=lun
तेषाम् तद् pos=n,g=m,c=6,n=p
वृत्तेन वृत्त pos=n,g=n,c=3,n=s
pos=i
बलेन बल pos=n,g=n,c=3,n=s
pos=i