Original

तस्य कारंधमः पुत्रस्त्रेतायुगमुखेऽभवत् ।इन्द्रादनवरः श्रीमान्देवैरपि सुदुर्जयः ॥ १७ ॥

Segmented

तस्य कारंधमः पुत्रः त्रेता-युग-मुखे ऽभवत् इन्द्राद् अनवरः श्रीमान् देवैः अपि सु दुर्जयः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
कारंधमः कारंधम pos=n,g=m,c=1,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
त्रेता त्रेता pos=n,comp=y
युग युग pos=n,comp=y
मुखे मुख pos=n,g=n,c=7,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan
इन्द्राद् इन्द्र pos=n,g=m,c=5,n=s
अनवरः अनवर pos=a,g=m,c=1,n=s
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
देवैः देव pos=n,g=m,c=3,n=p
अपि अपि pos=i
सु सु pos=i
दुर्जयः दुर्जय pos=a,g=m,c=1,n=s