Original

ततस्तानजयत्सर्वान्प्रातिसीमान्नराधिपान् ।एतस्मात्कारणाद्राजन्विश्रुतः स करंधमः ॥ १६ ॥

Segmented

ततस् तान् अजयत् सर्वान् प्रातिसीमान् नराधिपान् एतस्मात् कारणाद् राजन् विश्रुतः स करंधमः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तान् तद् pos=n,g=m,c=2,n=p
अजयत् जि pos=v,p=3,n=s,l=lan
सर्वान् सर्व pos=n,g=m,c=2,n=p
प्रातिसीमान् प्रातिसीम pos=n,g=m,c=2,n=p
नराधिपान् नराधिप pos=n,g=m,c=2,n=p
एतस्मात् एतद् pos=n,g=n,c=5,n=s
कारणाद् कारण pos=n,g=n,c=5,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
विश्रुतः विश्रु pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
करंधमः करंधम pos=n,g=m,c=1,n=s