Original

यदा तु परमामार्तिं गतोऽसौ सपुरो नृपः ।ततः प्रदध्मौ स करं प्रादुरासीत्ततो बलम् ॥ १५ ॥

Segmented

यदा तु परमाम् आर्तिम् गतो ऽसौ स पुरः नृपः ततः प्रदध्मौ स करम् प्रादुरासीत् ततो बलम्

Analysis

Word Lemma Parse
यदा यदा pos=i
तु तु pos=i
परमाम् परम pos=a,g=f,c=2,n=s
आर्तिम् आर्ति pos=n,g=f,c=2,n=s
गतो गम् pos=va,g=m,c=1,n=s,f=part
ऽसौ अदस् pos=n,g=m,c=1,n=s
pos=i
पुरः पुर pos=n,g=m,c=1,n=s
नृपः नृप pos=n,g=m,c=1,n=s
ततः ततस् pos=i
प्रदध्मौ प्रधम् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
करम् कर pos=n,g=m,c=2,n=s
प्रादुरासीत् प्रादुरस् pos=v,p=3,n=s,l=lan
ततो ततस् pos=i
बलम् बल pos=n,g=n,c=1,n=s