Original

न चैनं परिहर्तुं तेऽशक्नुवन्परिसंक्षये ।सम्यग्वृत्तो हि राजा स धर्मनित्यो युधिष्ठिर ॥ १४ ॥

Segmented

न च एनम् परिहर्तुम् ते ऽशक्नुवन् परिसंक्षये सम्यक् वृत्तः हि राजा स धर्म-नित्यः युधिष्ठिर

Analysis

Word Lemma Parse
pos=i
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
परिहर्तुम् परिहृ pos=vi
ते तद् pos=n,g=m,c=1,n=p
ऽशक्नुवन् शक् pos=v,p=3,n=p,l=lan
परिसंक्षये परिसंक्षय pos=n,g=m,c=7,n=s
सम्यक् सम्यक् pos=i
वृत्तः वृत् pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
राजा राजन् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
नित्यः नित्य pos=a,g=m,c=1,n=s
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s