Original

स पीड्यमानो बहुभिः क्षीणकोशस्त्ववाहनः ।आर्तिमार्छत्परां राजा सह भृत्यैः पुरेण च ॥ १३ ॥

Segmented

स पीड्यमानो बहुभिः क्षीण-कोशः त्व् अ वाहनः आर्तिम् आर्छत् पराम् राजा सह भृत्यैः पुरेण च

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
पीड्यमानो पीडय् pos=va,g=m,c=1,n=s,f=part
बहुभिः बहु pos=a,g=m,c=3,n=p
क्षीण क्षि pos=va,comp=y,f=part
कोशः कोश pos=n,g=m,c=1,n=s
त्व् तु pos=i
pos=i
वाहनः वाहन pos=n,g=m,c=1,n=s
आर्तिम् आर्ति pos=n,g=f,c=2,n=s
आर्छत् ऋछ् pos=v,p=3,n=s,l=lan
पराम् पर pos=n,g=f,c=2,n=s
राजा राजन् pos=n,g=m,c=1,n=s
सह सह pos=i
भृत्यैः भृत्य pos=n,g=m,c=3,n=p
पुरेण पुर pos=n,g=n,c=3,n=s
pos=i