Original

तस्य धर्मप्रवृत्तस्य व्यशीर्यत्कोशवाहनम् ।तं क्षीणकोशं सामन्ताः समन्तात्पर्यपीडयन् ॥ १२ ॥

Segmented

तस्य धर्म-प्रवृत्तस्य व्यशीर्यत् कोश-वाहनम् तम् क्षीण-कोशम् सामन्ताः समन्तात् पर्यपीडयन्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
धर्म धर्म pos=n,comp=y
प्रवृत्तस्य प्रवृत् pos=va,g=m,c=6,n=s,f=part
व्यशीर्यत् विशृ pos=v,p=3,n=s,l=lan
कोश कोश pos=n,comp=y
वाहनम् वाहन pos=n,g=n,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
क्षीण क्षि pos=va,comp=y,f=part
कोशम् कोश pos=n,g=m,c=2,n=s
सामन्ताः सामन्त pos=n,g=m,c=1,n=p
समन्तात् समन्तात् pos=i
पर्यपीडयन् परिपीडय् pos=v,p=3,n=p,l=lan