Original

ब्रह्मण्यः सत्यवादी च शुचिः शमदमान्वितः ।प्रजास्तं चान्वरज्यन्त धर्मनित्यं मनस्विनम् ॥ ११ ॥

Segmented

ब्रह्मण्यः सत्य-वादी च शुचिः शम-दम-अन्वितः प्रजाः तम् च अन्वरज्यन्त धर्म-नित्यम् मनस्विनम्

Analysis

Word Lemma Parse
ब्रह्मण्यः ब्रह्मण्य pos=a,g=m,c=1,n=s
सत्य सत्य pos=n,comp=y
वादी वादिन् pos=a,g=m,c=1,n=s
pos=i
शुचिः शुचि pos=a,g=m,c=1,n=s
शम शम pos=n,comp=y
दम दम pos=n,comp=y
अन्वितः अन्वित pos=a,g=m,c=1,n=s
प्रजाः प्रजा pos=n,g=f,c=1,n=p
तम् तद् pos=n,g=m,c=2,n=s
pos=i
अन्वरज्यन्त अनुरञ्ज् pos=v,p=3,n=p,l=lan
धर्म धर्म pos=n,comp=y
नित्यम् नित्य pos=a,g=m,c=2,n=s
मनस्विनम् मनस्विन् pos=a,g=m,c=2,n=s