Original

स पितुर्विक्रियां दृष्ट्वा राज्यान्निरसनं तथा ।नियतो वर्तयामास प्रजाहितचिकीर्षया ॥ १० ॥

Segmented

स पितुः विक्रियाम् दृष्ट्वा राज्यात् निरसनम् तथा नियतो वर्तयामास प्रजा-हित-चिकीर्षया

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
पितुः पितृ pos=n,g=m,c=6,n=s
विक्रियाम् विक्रिया pos=n,g=f,c=2,n=s
दृष्ट्वा दृश् pos=vi
राज्यात् राज्य pos=n,g=n,c=5,n=s
निरसनम् निरसन pos=n,g=n,c=2,n=s
तथा तथा pos=i
नियतो नियम् pos=va,g=m,c=1,n=s,f=part
वर्तयामास वर्तय् pos=v,p=3,n=s,l=lit
प्रजा प्रजा pos=n,comp=y
हित हित pos=n,comp=y
चिकीर्षया चिकीर्षा pos=n,g=f,c=3,n=s