Original

सत्त्वं वैकारिकं योनिरिन्द्रियाणां प्रकाशिका ।न हि सत्त्वात्परो भावः कश्चिदन्यो विधीयते ॥ ९ ॥

Segmented

सत्त्वम् वैकारिकम् योनिः इन्द्रियाणाम् प्रकाशिका न हि सत्त्वात् परो भावः कश्चिद् अन्यो विधीयते

Analysis

Word Lemma Parse
सत्त्वम् सत्त्व pos=n,g=n,c=1,n=s
वैकारिकम् वैकारिक pos=a,g=n,c=1,n=s
योनिः योनि pos=n,g=f,c=1,n=s
इन्द्रियाणाम् इन्द्रिय pos=n,g=n,c=6,n=p
प्रकाशिका प्रकाशक pos=a,g=f,c=1,n=s
pos=i
हि हि pos=i
सत्त्वात् सत्त्व pos=n,g=n,c=5,n=s
परो पर pos=n,g=m,c=1,n=s
भावः भाव pos=n,g=m,c=1,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
अन्यो अन्य pos=n,g=m,c=1,n=s
विधीयते विधा pos=v,p=3,n=s,l=lat