Original

उद्रिक्तं च यदा सत्त्वमूर्ध्वस्रोतोगतं भवेत् ।अल्पं तत्र रजो ज्ञेयं तमश्चाल्पतरं ततः ॥ ८ ॥

Segmented

उद्रिक्तम् च यदा सत्त्वम् ऊर्ध्व-स्रोतः-गतम् भवेत् अल्पम् तत्र रजो ज्ञेयम् तमः च अल्पतरम् ततः

Analysis

Word Lemma Parse
उद्रिक्तम् उद्रिच् pos=va,g=n,c=1,n=s,f=part
pos=i
यदा यदा pos=i
सत्त्वम् सत्त्व pos=n,g=n,c=1,n=s
ऊर्ध्व ऊर्ध्व pos=a,comp=y
स्रोतः स्रोतस् pos=n,comp=y
गतम् गम् pos=va,g=n,c=1,n=s,f=part
भवेत् भू pos=v,p=3,n=s,l=vidhilin
अल्पम् अल्प pos=a,g=n,c=1,n=s
तत्र तत्र pos=i
रजो रजस् pos=n,g=n,c=1,n=s
ज्ञेयम् ज्ञा pos=va,g=n,c=1,n=s,f=krtya
तमः तमस् pos=n,g=n,c=1,n=s
pos=i
अल्पतरम् अल्पतर pos=a,g=n,c=1,n=s
ततः ततस् pos=i