Original

व्यतिरिक्तं तमो यत्र तिर्यग्भावगतं भवेत् ।अल्पं तत्र रजो ज्ञेयं सत्त्वं चाल्पतरं ततः ॥ ६ ॥

Segmented

व्यतिरिक्तम् तमो यत्र तिर्यक्-भाव-गतम् भवेत् अल्पम् तत्र रजो ज्ञेयम् सत्त्वम् च अल्पतरम् ततः

Analysis

Word Lemma Parse
व्यतिरिक्तम् व्यतिरिच् pos=va,g=n,c=1,n=s,f=part
तमो तमस् pos=n,g=n,c=1,n=s
यत्र यत्र pos=i
तिर्यक् तिर्यञ्च् pos=a,comp=y
भाव भाव pos=n,comp=y
गतम् गम् pos=va,g=n,c=1,n=s,f=part
भवेत् भू pos=v,p=3,n=s,l=vidhilin
अल्पम् अल्प pos=a,g=n,c=1,n=s
तत्र तत्र pos=i
रजो रजस् pos=n,g=n,c=1,n=s
ज्ञेयम् ज्ञा pos=va,g=n,c=1,n=s,f=krtya
सत्त्वम् सत्त्व pos=n,g=n,c=1,n=s
pos=i
अल्पतरम् अल्पतर pos=a,g=n,c=1,n=s
ततः ततस् pos=i