Original

उद्रेकव्यतिरेकाणां तेषामन्योन्यवर्तिनाम् ।वर्तते तद्यथान्यूनं व्यतिरिक्तं च सर्वशः ॥ ५ ॥

Segmented

उद्रेक-व्यतिरेकानाम् तेषाम् अन्योन्य-वर्तिन् वर्तते तद् यथा न्यूनम् व्यतिरिक्तम् च सर्वशः

Analysis

Word Lemma Parse
उद्रेक उद्रेक pos=n,comp=y
व्यतिरेकानाम् व्यतिरेक pos=n,g=m,c=6,n=p
तेषाम् तद् pos=n,g=m,c=6,n=p
अन्योन्य अन्योन्य pos=n,comp=y
वर्तिन् वर्तिन् pos=a,g=m,c=6,n=p
वर्तते वृत् pos=v,p=3,n=s,l=lat
तद् तद् pos=n,g=n,c=1,n=s
यथा यथा pos=i
न्यूनम् न्यून pos=a,g=n,c=1,n=s
व्यतिरिक्तम् व्यतिरिच् pos=va,g=n,c=1,n=s,f=part
pos=i
सर्वशः सर्वशस् pos=i