Original

यावत्सत्त्वं तमस्तावद्वर्तते नात्र संशयः ।यावत्तमश्च सत्त्वं च रजस्तावदिहोच्यते ॥ ३ ॥

Segmented

यावत् सत्त्वम् तमः तावत् वर्तते न अत्र संशयः यावत् तमः च सत्त्वम् च रजः तावत् इह उच्यते

Analysis

Word Lemma Parse
यावत् यावत् pos=i
सत्त्वम् सत्त्व pos=n,g=n,c=1,n=s
तमः तमस् pos=n,g=n,c=1,n=s
तावत् तावत् pos=i
वर्तते वृत् pos=v,p=3,n=s,l=lat
pos=i
अत्र अत्र pos=i
संशयः संशय pos=n,g=m,c=1,n=s
यावत् यावत् pos=i
तमः तमस् pos=n,g=n,c=1,n=s
pos=i
सत्त्वम् सत्त्व pos=n,g=n,c=1,n=s
pos=i
रजः रजस् pos=n,g=n,c=1,n=s
तावत् तावत् pos=i
इह इह pos=i
उच्यते वच् pos=v,p=3,n=s,l=lat