Original

अव्यक्तनामानि गुणांश्च तत्त्वतो यो वेद सर्वाणि गतीश्च केवलाः ।विमुक्तदेहः प्रविभागतत्त्ववित्स मुच्यते सर्वगुणैर्निरामयः ॥ २४ ॥

Segmented

अव्यक्त-नामानि गुणान् च तत्त्वतो यो वेद सर्वाणि गतीः च केवलाः विमुक्त-देहः प्रविभाग-तत्त्व-विद् स मुच्यते सर्व-गुणैः निरामयः

Analysis

Word Lemma Parse
अव्यक्त अव्यक्त pos=n,comp=y
नामानि नामन् pos=n,g=n,c=2,n=p
गुणान् गुण pos=n,g=m,c=2,n=p
pos=i
तत्त्वतो तत्त्व pos=n,g=n,c=5,n=s
यो यद् pos=n,g=m,c=1,n=s
वेद विद् pos=v,p=3,n=s,l=lit
सर्वाणि सर्व pos=n,g=n,c=2,n=p
गतीः गति pos=n,g=f,c=2,n=p
pos=i
केवलाः केवल pos=a,g=f,c=2,n=p
विमुक्त विमुच् pos=va,comp=y,f=part
देहः देह pos=n,g=m,c=1,n=s
प्रविभाग प्रविभाग pos=n,comp=y
तत्त्व तत्त्व pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
मुच्यते मुच् pos=v,p=3,n=s,l=lat
सर्व सर्व pos=n,comp=y
गुणैः गुण pos=n,g=m,c=3,n=p
निरामयः निरामय pos=a,g=m,c=1,n=s