Original

अनुद्रिक्तमनूनं च ह्यकम्पमचलं ध्रुवम् ।सदसच्चैव तत्सर्वमव्यक्तं त्रिगुणं स्मृतम् ।ज्ञेयानि नामधेयानि नरैरध्यात्मचिन्तकैः ॥ २३ ॥

Segmented

अनुद्रिक्तम् अनूनम् च हि अकम्पम् अचलम् ध्रुवम् सद् असत् च एव तत् सर्वम् अव्यक्तम् त्रिगुणम् स्मृतम् ज्ञेयानि नामधेयानि नरैः अध्यात्म-चिन्तकैः

Analysis

Word Lemma Parse
अनुद्रिक्तम् अनुद्रिक्त pos=a,g=n,c=1,n=s
अनूनम् अनून pos=a,g=n,c=1,n=s
pos=i
हि हि pos=i
अकम्पम् अकम्प pos=a,g=n,c=1,n=s
अचलम् अचल pos=a,g=n,c=1,n=s
ध्रुवम् ध्रुव pos=a,g=n,c=1,n=s
सद् अस् pos=va,g=n,c=1,n=s,f=part
असत् असत् pos=a,g=n,c=1,n=s
pos=i
एव एव pos=i
तत् तद् pos=n,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
अव्यक्तम् अव्यक्त pos=n,g=n,c=1,n=s
त्रिगुणम् त्रिगुण pos=a,g=n,c=1,n=s
स्मृतम् स्मृ pos=va,g=n,c=1,n=s,f=part
ज्ञेयानि ज्ञा pos=va,g=n,c=1,n=p,f=krtya
नामधेयानि नामधेय pos=n,g=n,c=1,n=p
नरैः नर pos=n,g=m,c=3,n=p
अध्यात्म अध्यात्म pos=n,comp=y
चिन्तकैः चिन्तक pos=a,g=m,c=3,n=p