Original

यत्किंचिदिह वै लोके सर्वमेष्वेव तत्त्रिषु ।त्रयो गुणाः प्रवर्तन्ते अव्यक्ता नित्यमेव तु ।सत्त्वं रजस्तमश्चैव गुणसर्गः सनातनः ॥ २१ ॥

Segmented

यत् किंचिद् इह वै लोके सर्वम् एषु एव तत् त्रिषु त्रयो गुणाः प्रवर्तन्ते अव्यक्ता नित्यम् एव तु सत्त्वम् रजः तमः च एव गुण-सर्गः सनातनः

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=1,n=s
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
इह इह pos=i
वै वै pos=i
लोके लोक pos=n,g=m,c=7,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
एषु इदम् pos=n,g=m,c=7,n=p
एव एव pos=i
तत् तद् pos=n,g=n,c=1,n=s
त्रिषु त्रि pos=n,g=m,c=7,n=p
त्रयो त्रि pos=n,g=m,c=1,n=p
गुणाः गुण pos=n,g=m,c=1,n=p
प्रवर्तन्ते प्रवृत् pos=v,p=3,n=p,l=lat
अव्यक्ता अव्यक्त pos=a,g=m,c=1,n=p
नित्यम् नित्यम् pos=i
एव एव pos=i
तु तु pos=i
सत्त्वम् सत्त्व pos=n,g=n,c=1,n=s
रजः रजस् pos=n,g=n,c=1,n=s
तमः तमस् pos=n,g=n,c=1,n=s
pos=i
एव एव pos=i
गुण गुण pos=n,comp=y
सर्गः सर्ग pos=n,g=m,c=1,n=s
सनातनः सनातन pos=a,g=m,c=1,n=s