Original

भूतं भव्यं भविष्यच्च धर्मोऽर्थः काम इत्यपि ।प्राणापानावुदानश्चाप्येत एव त्रयो गुणाः ॥ २० ॥

Segmented

भूतम् भव्यम् भविष्यत् च धर्मो ऽर्थः काम इति अपि प्राण-अपानौ उदानः च अपि एते एव त्रयो गुणाः

Analysis

Word Lemma Parse
भूतम् भू pos=va,g=n,c=1,n=s,f=part
भव्यम् भू pos=va,g=n,c=1,n=s,f=krtya
भविष्यत् भू pos=va,g=n,c=1,n=s,f=part
pos=i
धर्मो धर्म pos=n,g=m,c=1,n=s
ऽर्थः अर्थ pos=n,g=m,c=1,n=s
काम काम pos=n,g=m,c=1,n=s
इति इति pos=i
अपि अपि pos=i
प्राण प्राण pos=n,comp=y
अपानौ अपान pos=n,g=m,c=1,n=d
उदानः उदान pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
एते एतद् pos=n,g=m,c=1,n=p
एव एव pos=i
त्रयो त्रि pos=n,g=m,c=1,n=p
गुणाः गुण pos=n,g=m,c=1,n=p