Original

त्रिधा दानानि दीयन्ते त्रिधा यज्ञः प्रवर्तते ।त्रिधा लोकास्त्रिधा वेदास्त्रिधा विद्यास्त्रिधा गतिः ॥ १९ ॥

Segmented

त्रिधा दानानि दीयन्ते त्रिधा यज्ञः प्रवर्तते त्रिधा लोकाः त्रिधा वेदाः त्रिधा विद्याः त्रिधा गतिः

Analysis

Word Lemma Parse
त्रिधा त्रिधा pos=i
दानानि दान pos=n,g=n,c=1,n=p
दीयन्ते दा pos=v,p=3,n=p,l=lat
त्रिधा त्रिधा pos=i
यज्ञः यज्ञ pos=n,g=m,c=1,n=s
प्रवर्तते प्रवृत् pos=v,p=3,n=s,l=lat
त्रिधा त्रिधा pos=i
लोकाः लोक pos=n,g=m,c=1,n=p
त्रिधा त्रिधा pos=i
वेदाः वेद pos=n,g=m,c=1,n=p
त्रिधा त्रिधा pos=i
विद्याः विद्या pos=n,g=f,c=1,n=p
त्रिधा त्रिधा pos=i
गतिः गति pos=n,g=f,c=1,n=s