Original

अहस्त्रिधा तु विज्ञेयं त्रिधा रात्रिर्विधीयते ।मासार्धमासवर्षाणि ऋतवः संधयस्तथा ॥ १८ ॥

Segmented

अहः त्रिधा तु विज्ञेयम् त्रिधा रात्रिः विधीयते मास-अर्ध-मास-वर्षाणि ऋतवः संधि तथा

Analysis

Word Lemma Parse
अहः अहर् pos=n,g=n,c=1,n=s
त्रिधा त्रिधा pos=i
तु तु pos=i
विज्ञेयम् विज्ञा pos=va,g=n,c=1,n=s,f=krtya
त्रिधा त्रिधा pos=i
रात्रिः रात्रि pos=n,g=f,c=1,n=s
विधीयते विधा pos=v,p=3,n=s,l=lat
मास मास pos=n,comp=y
अर्ध अर्ध pos=a,comp=y
मास मास pos=n,comp=y
वर्षाणि वर्ष pos=n,g=n,c=1,n=p
ऋतवः ऋतु pos=n,g=m,c=1,n=p
संधि संधि pos=n,g=m,c=1,n=p
तथा तथा pos=i