Original

स्थावरेषु च भूतेषु तिर्यग्भावगतं तमः ।राजसास्तु विवर्तन्ते स्नेहभावस्तु सात्त्विकः ॥ १७ ॥

Segmented

स्थावरेषु च भूतेषु तिर्यक्-भाव-गतम् तमः राजसाः तु विवर्तन्ते स्नेह-भावः तु सात्त्विकः

Analysis

Word Lemma Parse
स्थावरेषु स्थावर pos=a,g=m,c=7,n=p
pos=i
भूतेषु भूत pos=n,g=m,c=7,n=p
तिर्यक् तिर्यञ्च् pos=a,comp=y
भाव भाव pos=n,comp=y
गतम् गम् pos=va,g=n,c=1,n=s,f=part
तमः तमस् pos=n,g=n,c=1,n=s
राजसाः राजस pos=a,g=m,c=1,n=p
तु तु pos=i
विवर्तन्ते विवृत् pos=v,p=3,n=p,l=lat
स्नेह स्नेह pos=n,comp=y
भावः भाव pos=n,g=m,c=1,n=s
तु तु pos=i
सात्त्विकः सात्त्विक pos=a,g=m,c=1,n=s