Original

एवं ज्योतिःषु सर्वेषु विवर्तन्ते गुणास्त्रयः ।पर्यायेण च वर्तन्ते तत्र तत्र तथा तथा ॥ १६ ॥

Segmented

एवम् ज्योतिःषु सर्वेषु विवर्तन्ते गुणाः त्रयः पर्यायेण च वर्तन्ते तत्र तत्र तथा तथा

Analysis

Word Lemma Parse
एवम् एवम् pos=i
ज्योतिःषु ज्योतिस् pos=n,g=n,c=7,n=p
सर्वेषु सर्व pos=n,g=n,c=7,n=p
विवर्तन्ते विवृत् pos=v,p=3,n=p,l=lat
गुणाः गुण pos=n,g=m,c=1,n=p
त्रयः त्रि pos=n,g=m,c=1,n=p
पर्यायेण पर्याय pos=n,g=m,c=3,n=s
pos=i
वर्तन्ते वृत् pos=v,p=3,n=p,l=lat
तत्र तत्र pos=i
तत्र तत्र pos=i
तथा तथा pos=i
तथा तथा pos=i