Original

प्राकाश्यं सत्त्वमादित्ये संतापो राजसो गुणः ।उपप्लवस्तु विज्ञेयस्तामसस्तस्य पर्वसु ॥ १५ ॥

Segmented

प्राकाश्यम् सत्त्वम् आदित्ये संतापो राजसो गुणः उपप्लवः तु विज्ञेयः तामसः तस्य पर्वसु

Analysis

Word Lemma Parse
प्राकाश्यम् प्राकाश्य pos=n,g=n,c=1,n=s
सत्त्वम् सत्त्व pos=n,g=n,c=1,n=s
आदित्ये आदित्य pos=n,g=m,c=7,n=s
संतापो संताप pos=n,g=m,c=1,n=s
राजसो राजस pos=a,g=m,c=1,n=s
गुणः गुण pos=n,g=m,c=1,n=s
उपप्लवः उपप्लव pos=n,g=m,c=1,n=s
तु तु pos=i
विज्ञेयः विज्ञा pos=va,g=m,c=1,n=s,f=krtya
तामसः तामस pos=a,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
पर्वसु पर्वन् pos=n,g=n,c=7,n=p