Original

आदित्यः सत्त्वमुद्दिष्टं कुचोरास्तु यथा तमः ।परितापोऽध्वगानां च राजसो गुण उच्यते ॥ १४ ॥

Segmented

आदित्यः सत्त्वम् उद्दिष्टम् कु चोराः तु यथा तमः परितापो ऽध्वगानाम् च राजसो गुण उच्यते

Analysis

Word Lemma Parse
आदित्यः आदित्य pos=n,g=m,c=1,n=s
सत्त्वम् सत्त्व pos=n,g=n,c=1,n=s
उद्दिष्टम् उद्दिश् pos=va,g=n,c=1,n=s,f=part
कु कु pos=i
चोराः चोर pos=n,g=m,c=1,n=p
तु तु pos=i
यथा यथा pos=i
तमः तमस् pos=n,g=n,c=1,n=s
परितापो परिताप pos=n,g=m,c=1,n=s
ऽध्वगानाम् अध्वग pos=n,g=m,c=6,n=p
pos=i
राजसो राजस pos=a,g=m,c=1,n=s
गुण गुण pos=n,g=m,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat