Original

दृष्ट्वा चादित्यमुद्यन्तं कुचोराणां भयं भवेत् ।अध्वगाः परितप्येरंस्तृष्णार्ता दुःखभागिनः ॥ १३ ॥

Segmented

दृष्ट्वा च आदित्यम् उद्यन्तम् कु चोराणाम् भयम् भवेत् अध्वगाः परितप्येरन् तृष्णा-आर्ताः दुःख-भागिनः

Analysis

Word Lemma Parse
दृष्ट्वा दृश् pos=vi
pos=i
आदित्यम् आदित्य pos=n,g=m,c=2,n=s
उद्यन्तम् उदि pos=va,g=m,c=2,n=s,f=part
कु कु pos=i
चोराणाम् चोर pos=n,g=m,c=6,n=p
भयम् भय pos=n,g=n,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
अध्वगाः अध्वग pos=n,g=m,c=1,n=p
परितप्येरन् परितप् pos=v,p=3,n=p,l=vidhilin
तृष्णा तृष्णा pos=n,comp=y
आर्ताः आर्त pos=a,g=m,c=1,n=p
दुःख दुःख pos=n,comp=y
भागिनः भागिन् pos=a,g=m,c=1,n=p