Original

दूरादपि हि दृश्यन्ते सहिताः संघचारिणः ।तमः सत्त्वं रजश्चैव पृथक्त्वं नानुशुश्रुम ॥ १२ ॥

Segmented

दूराद् अपि हि दृश्यन्ते सहिताः संघ-चारिणः तमः सत्त्वम् रजः च एव पृथक्त्वम् न अनुशुश्रुम

Analysis

Word Lemma Parse
दूराद् दूरात् pos=i
अपि अपि pos=i
हि हि pos=i
दृश्यन्ते दृश् pos=v,p=3,n=p,l=lat
सहिताः सहित pos=a,g=m,c=1,n=p
संघ संघ pos=n,comp=y
चारिणः चारिन् pos=a,g=m,c=1,n=p
तमः तमस् pos=n,g=n,c=1,n=s
सत्त्वम् सत्त्व pos=n,g=n,c=1,n=s
रजः रजस् pos=n,g=n,c=1,n=s
pos=i
एव एव pos=i
पृथक्त्वम् पृथक्त्व pos=n,g=n,c=2,n=s
pos=i
अनुशुश्रुम अनुश्रु pos=v,p=1,n=p,l=lit