Original

तमः शूद्रे रजः क्षत्रे ब्राह्मणे सत्त्वमुत्तमम् ।इत्येवं त्रिषु वर्णेषु विवर्तन्ते गुणास्त्रयः ॥ ११ ॥

Segmented

तमः शूद्रे रजः क्षत्रे ब्राह्मणे सत्त्वम् उत्तमम् इति एवम् त्रिषु वर्णेषु विवर्तन्ते गुणाः त्रयः

Analysis

Word Lemma Parse
तमः तमस् pos=n,g=n,c=1,n=s
शूद्रे शूद्र pos=n,g=m,c=7,n=s
रजः रजस् pos=n,g=n,c=1,n=s
क्षत्रे क्षत्र pos=n,g=n,c=7,n=s
ब्राह्मणे ब्राह्मण pos=n,g=m,c=7,n=s
सत्त्वम् सत्त्व pos=n,g=n,c=1,n=s
उत्तमम् उत्तम pos=a,g=n,c=1,n=s
इति इति pos=i
एवम् एवम् pos=i
त्रिषु त्रि pos=n,g=m,c=7,n=p
वर्णेषु वर्ण pos=n,g=m,c=7,n=p
विवर्तन्ते विवृत् pos=v,p=3,n=p,l=lat
गुणाः गुण pos=n,g=m,c=1,n=p
त्रयः त्रि pos=n,g=m,c=1,n=p