Original

ऊर्ध्वं गच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राजसाः ।जघन्यगुणसंयुक्ता यान्त्यधस्तामसा जनाः ॥ १० ॥

Segmented

ऊर्ध्वम् गच्छन्ति सत्त्व-स्थाः मध्ये तिष्ठन्ति राजसाः जघन्य-गुण-संयुक्ताः यान्ति अधस् तामसाः जनाः

Analysis

Word Lemma Parse
ऊर्ध्वम् ऊर्ध्वम् pos=i
गच्छन्ति गम् pos=v,p=3,n=p,l=lat
सत्त्व सत्त्व pos=n,comp=y
स्थाः स्थ pos=a,g=m,c=1,n=p
मध्ये मध्य pos=n,g=n,c=7,n=s
तिष्ठन्ति स्था pos=v,p=3,n=p,l=lat
राजसाः राजस pos=a,g=m,c=1,n=p
जघन्य जघन्य pos=a,comp=y
गुण गुण pos=n,comp=y
संयुक्ताः संयुज् pos=va,g=m,c=1,n=p,f=part
यान्ति या pos=v,p=3,n=p,l=lat
अधस् अधस् pos=i
तामसाः तामस pos=a,g=m,c=1,n=p
जनाः जन pos=n,g=m,c=1,n=p