Original

ब्रह्मोवाच ।नैव शक्या गुणा वक्तुं पृथक्त्वेनेह सर्वशः ।अविच्छिन्नानि दृश्यन्ते रजः सत्त्वं तमस्तथा ॥ १ ॥

Segmented

ब्रह्मा उवाच न एव शक्या गुणा वक्तुम् पृथक्त्वेन इह सर्वशः अविच्छिन्नानि दृश्यन्ते रजः सत्त्वम् तमः तथा

Analysis

Word Lemma Parse
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
एव एव pos=i
शक्या शक्य pos=a,g=m,c=1,n=p
गुणा गुण pos=n,g=m,c=1,n=p
वक्तुम् वच् pos=vi
पृथक्त्वेन पृथक्त्व pos=n,g=n,c=3,n=s
इह इह pos=i
सर्वशः सर्वशस् pos=i
अविच्छिन्नानि अविच्छिन्न pos=a,g=n,c=1,n=p
दृश्यन्ते दृश् pos=v,p=3,n=p,l=lat
रजः रजस् pos=n,g=n,c=1,n=s
सत्त्वम् सत्त्व pos=n,g=n,c=1,n=s
तमः तमस् pos=n,g=n,c=1,n=s
तथा तथा pos=i