Original

हर्षस्तुष्टिर्विस्मयश्च विनयः साधुवृत्तता ।शान्तिकर्म विशुद्धिश्च शुभा बुद्धिर्विमोचनम् ॥ ७ ॥

Segmented

हर्षः तुष्टिः विस्मयः च विनयः साधु-वृत्त-ता शान्ति-कर्म विशुद्धिः च शुभा बुद्धिः विमोचनम्

Analysis

Word Lemma Parse
हर्षः हर्ष pos=n,g=m,c=1,n=s
तुष्टिः तुष्टि pos=n,g=f,c=1,n=s
विस्मयः विस्मय pos=n,g=m,c=1,n=s
pos=i
विनयः विनय pos=n,g=m,c=1,n=s
साधु साधु pos=a,comp=y
वृत्त वृत्त pos=n,comp=y
ता ता pos=n,g=f,c=1,n=s
शान्ति शान्ति pos=n,comp=y
कर्म कर्मन् pos=n,g=n,c=1,n=s
विशुद्धिः विशुद्धि pos=n,g=f,c=1,n=s
pos=i
शुभा शुभ pos=a,g=f,c=1,n=s
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
विमोचनम् विमोचन pos=n,g=n,c=1,n=s