Original

विश्रम्भो ह्रीस्तितिक्षा च त्यागः शौचमतन्द्रिता ।आनृशंस्यमसंमोहो दया भूतेष्वपैशुनम् ॥ ६ ॥

Segmented

विश्रम्भो ह्रीः तितिक्षा च त्यागः शौचम् अतन्द्रिन्-ता आनृशंस्यम् असंमोहो दया भूतेषु अपैशुनम्

Analysis

Word Lemma Parse
विश्रम्भो विश्रम्भ pos=n,g=m,c=1,n=s
ह्रीः ह्री pos=n,g=f,c=1,n=s
तितिक्षा तितिक्षा pos=n,g=f,c=1,n=s
pos=i
त्यागः त्याग pos=n,g=m,c=1,n=s
शौचम् शौच pos=n,g=n,c=1,n=s
अतन्द्रिन् अतन्द्रिन् pos=a,comp=y
ता ता pos=n,g=f,c=1,n=s
आनृशंस्यम् आनृशंस्य pos=n,g=n,c=1,n=s
असंमोहो असंमोह pos=n,g=m,c=1,n=s
दया दया pos=n,g=f,c=1,n=s
भूतेषु भूत pos=n,g=n,c=7,n=p
अपैशुनम् अपैशुन pos=n,g=n,c=1,n=s