Original

निर्ममो निरहंकारो निराशीः सर्वतः समः ।अकामहत इत्येष सतां धर्मः सनातनः ॥ ५ ॥

Segmented

निर्ममो निरहंकारो निराशीः सर्वतः समः अकाम-हतः इति एष सताम् धर्मः सनातनः

Analysis

Word Lemma Parse
निर्ममो निर्मम pos=a,g=m,c=1,n=s
निरहंकारो निरहंकार pos=a,g=m,c=1,n=s
निराशीः निराशी pos=a,g=m,c=1,n=s
सर्वतः सर्वतस् pos=i
समः सम pos=n,g=m,c=1,n=s
अकाम अकाम pos=a,comp=y
हतः हन् pos=va,g=m,c=1,n=s,f=part
इति इति pos=i
एष एतद् pos=n,g=m,c=1,n=s
सताम् सत् pos=a,g=m,c=6,n=p
धर्मः धर्म pos=n,g=m,c=1,n=s
सनातनः सनातन pos=a,g=m,c=1,n=s