Original

मुधा ज्ञानं मुधा वृत्तं मुधा सेवा मुधा श्रमः ।एवं यो युक्तधर्मः स्यात्सोऽमुत्रानन्त्यमश्नुते ॥ ४ ॥

Segmented

मुधा ज्ञानम् मुधा वृत्तम् मुधा सेवा मुधा श्रमः एवम् यो युक्त-धर्मः स्यात् सो अमुत्र आनन्त्यम् अश्नुते

Analysis

Word Lemma Parse
मुधा मुधा pos=i
ज्ञानम् ज्ञान pos=n,g=n,c=1,n=s
मुधा मुधा pos=i
वृत्तम् वृत्त pos=n,g=n,c=1,n=s
मुधा मुधा pos=i
सेवा सेवा pos=n,g=f,c=1,n=s
मुधा मुधा pos=i
श्रमः श्रम pos=n,g=m,c=1,n=s
एवम् एवम् pos=i
यो यद् pos=n,g=m,c=1,n=s
युक्त युज् pos=va,comp=y,f=part
धर्मः धर्म pos=n,g=m,c=1,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
सो तद् pos=n,g=m,c=1,n=s
अमुत्र अमुत्र pos=i
आनन्त्यम् आनन्त्य pos=n,g=n,c=2,n=s
अश्नुते अश् pos=v,p=3,n=s,l=lat