Original

क्षमा धृतिरहिंसा च समता सत्यमार्जवम् ।अक्रोधश्चानसूया च शौचं दाक्ष्यं पराक्रमः ॥ ३ ॥

Segmented

क्षमा धृतिः अहिंसा च सम-ता सत्यम् आर्जवम् अक्रोधः च अनसूया च शौचम् दाक्ष्यम् पराक्रमः

Analysis

Word Lemma Parse
क्षमा क्षमा pos=n,g=f,c=1,n=s
धृतिः धृति pos=n,g=f,c=1,n=s
अहिंसा अहिंसा pos=n,g=f,c=1,n=s
pos=i
सम सम pos=n,comp=y
ता ता pos=n,g=f,c=1,n=s
सत्यम् सत्य pos=n,g=n,c=1,n=s
आर्जवम् आर्जव pos=n,g=n,c=1,n=s
अक्रोधः अक्रोध pos=n,g=m,c=1,n=s
pos=i
अनसूया अनसूया pos=n,g=f,c=1,n=s
pos=i
शौचम् शौच pos=n,g=n,c=1,n=s
दाक्ष्यम् दाक्ष्य pos=n,g=n,c=1,n=s
पराक्रमः पराक्रम pos=n,g=m,c=1,n=s