Original

आनन्दः प्रीतिरुद्रेकः प्राकाश्यं सुखमेव च ।अकार्पण्यमसंरम्भः संतोषः श्रद्दधानता ॥ २ ॥

Segmented

आनन्दः प्रीतिः उद्रेकः प्राकाश्यम् सुखम् एव च अकार्पण्यम् असंरम्भः संतोषः श्रद्दधान-ता

Analysis

Word Lemma Parse
आनन्दः आनन्द pos=n,g=m,c=1,n=s
प्रीतिः प्रीति pos=n,g=f,c=1,n=s
उद्रेकः उद्रेक pos=n,g=m,c=1,n=s
प्राकाश्यम् प्राकाश्य pos=n,g=n,c=1,n=s
सुखम् सुख pos=n,g=n,c=1,n=s
एव एव pos=i
pos=i
अकार्पण्यम् अकार्पण्य pos=n,g=n,c=1,n=s
असंरम्भः असंरम्भ pos=n,g=m,c=1,n=s
संतोषः संतोष pos=n,g=m,c=1,n=s
श्रद्दधान श्रद्धा pos=va,comp=y,f=part
ता ता pos=n,g=f,c=1,n=s