Original

प्रकीर्तिताः सत्त्वगुणा विशेषतो यथावदुक्तं गुणवृत्तमेव च ।नरस्तु यो वेद गुणानिमान्सदा गुणान्स भुङ्क्ते न गुणैः स भुज्यते ॥ १५ ॥

Segmented

प्रकीर्तिताः सत्त्व-गुणाः विशेषतो यथावद् उक्तम् गुण-वृत्तम् एव च नरः तु यो वेद गुणान् इमान् सदा गुणान् स भुङ्क्ते न गुणैः स भुज्यते

Analysis

Word Lemma Parse
प्रकीर्तिताः प्रकीर्तय् pos=va,g=m,c=1,n=p,f=part
सत्त्व सत्त्व pos=n,comp=y
गुणाः गुण pos=n,g=m,c=1,n=p
विशेषतो विशेषतः pos=i
यथावद् यथावत् pos=i
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
गुण गुण pos=n,comp=y
वृत्तम् वृत्त pos=n,g=n,c=1,n=s
एव एव pos=i
pos=i
नरः नर pos=n,g=m,c=1,n=s
तु तु pos=i
यो यद् pos=n,g=m,c=1,n=s
वेद विद् pos=v,p=3,n=s,l=lit
गुणान् गुण pos=n,g=m,c=2,n=p
इमान् इदम् pos=n,g=m,c=2,n=p
सदा सदा pos=i
गुणान् गुण pos=n,g=m,c=2,n=p
तद् pos=n,g=m,c=1,n=s
भुङ्क्ते भुज् pos=v,p=3,n=s,l=lat
pos=i
गुणैः गुण pos=n,g=m,c=3,n=p
तद् pos=n,g=m,c=1,n=s
भुज्यते भुज् pos=v,p=3,n=s,l=lat