Original

इत्येतत्सात्त्विकं वृत्तं कथितं वो द्विजर्षभाः ।एतद्विज्ञाय विधिवल्लभते यद्यदिच्छति ॥ १४ ॥

Segmented

इति एतत् सात्त्विकम् वृत्तम् कथितम् वो द्विजर्षभाः एतद् विज्ञाय विधिवल् लभते यद् यद् इच्छति

Analysis

Word Lemma Parse
इति इति pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
सात्त्विकम् सात्त्विक pos=a,g=n,c=1,n=s
वृत्तम् वृत्त pos=n,g=n,c=1,n=s
कथितम् कथय् pos=va,g=n,c=1,n=s,f=part
वो त्वद् pos=n,g=,c=2,n=p
द्विजर्षभाः द्विजर्षभ pos=n,g=m,c=8,n=p
एतद् एतद् pos=n,g=n,c=2,n=s
विज्ञाय विज्ञा pos=vi
विधिवल् विधिवत् pos=i
लभते लभ् pos=v,p=3,n=s,l=lat
यद् यद् pos=n,g=n,c=2,n=s
यद् यद् pos=n,g=n,c=2,n=s
इच्छति इष् pos=v,p=3,n=s,l=lat