Original

ऊर्ध्वस्रोतस इत्येते देवा वैकारिकाः स्मृताः ।विकुर्वते प्रकृत्या वै दिवं प्राप्तास्ततस्ततः ।यद्यदिच्छन्ति तत्सर्वं भजन्ते विभजन्ति च ॥ १३ ॥

Segmented

ऊर्ध्वस्रोतस इति एते देवा वैकारिकाः स्मृताः विकुर्वते प्रकृत्या वै दिवम् प्राप्ताः ततस् ततस् यद् यद् इच्छन्ति तत् सर्वम् भजन्ते विभजन्ति च

Analysis

Word Lemma Parse
ऊर्ध्वस्रोतस ऊर्ध्वस्रोतस् pos=n,g=m,c=1,n=p
इति इति pos=i
एते एतद् pos=n,g=m,c=1,n=p
देवा देव pos=n,g=m,c=1,n=p
वैकारिकाः वैकारिक pos=a,g=m,c=1,n=p
स्मृताः स्मृ pos=va,g=m,c=1,n=p,f=part
विकुर्वते विकृ pos=v,p=3,n=p,l=lat
प्रकृत्या प्रकृति pos=n,g=f,c=3,n=s
वै वै pos=i
दिवम् दिव् pos=n,g=,c=2,n=s
प्राप्ताः प्राप् pos=va,g=m,c=1,n=p,f=part
ततस् ततस् pos=i
ततस् ततस् pos=i
यद् यद् pos=n,g=n,c=2,n=s
यद् यद् pos=n,g=n,c=2,n=s
इच्छन्ति इष् pos=v,p=3,n=p,l=lat
तत् तद् pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
भजन्ते भज् pos=v,p=3,n=p,l=lat
विभजन्ति विभज् pos=v,p=3,n=p,l=lat
pos=i