Original

ईशित्वं च वशित्वं च लघुत्वं मनसश्च ते ।विकुर्वते महात्मानो देवास्त्रिदिवगा इव ॥ १२ ॥

Segmented

ईशित्वम् च वशित्वम् च लघु-त्वम् मनसः च ते विकुर्वते महात्मानो देवाः त्रिदिव-गाः इव

Analysis

Word Lemma Parse
ईशित्वम् ईशित्व pos=n,g=n,c=2,n=s
pos=i
वशित्वम् वशित्व pos=n,g=n,c=2,n=s
pos=i
लघु लघु pos=a,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
मनसः मनस् pos=n,g=n,c=6,n=s
pos=i
ते तद् pos=n,g=m,c=1,n=p
विकुर्वते विकृ pos=v,p=3,n=p,l=lat
महात्मानो महात्मन् pos=a,g=m,c=1,n=p
देवाः देव pos=n,g=m,c=1,n=p
त्रिदिव त्रिदिव pos=n,comp=y
गाः pos=a,g=m,c=1,n=p
इव इव pos=i