Original

हित्वा सर्वाणि पापानि निःशोका ह्यजरामराः ।दिवं प्राप्य तु ते धीराः कुर्वते वै ततस्ततः ॥ ११ ॥

Segmented

हित्वा सर्वाणि पापानि निःशोका हि अजर-अमराः दिवम् प्राप्य तु ते धीराः कुर्वते वै ततस् ततस्

Analysis

Word Lemma Parse
हित्वा हा pos=vi
सर्वाणि सर्व pos=n,g=n,c=2,n=p
पापानि पाप pos=n,g=n,c=2,n=p
निःशोका निःशोक pos=a,g=m,c=1,n=p
हि हि pos=i
अजर अजर pos=a,comp=y
अमराः अमर pos=a,g=m,c=1,n=p
दिवम् दिव् pos=n,g=,c=2,n=s
प्राप्य प्राप् pos=vi
तु तु pos=i
ते तद् pos=n,g=m,c=1,n=p
धीराः धीर pos=a,g=m,c=1,n=p
कुर्वते कृ pos=v,p=3,n=p,l=lat
वै वै pos=i
ततस् ततस् pos=i
ततस् ततस् pos=i