Original

एवंवृत्तास्तु ये केचिल्लोकेऽस्मिन्सत्त्वसंश्रयाः ।ब्राह्मणा ब्रह्मयोनिस्थास्ते धीराः साधुदर्शिनः ॥ १० ॥

Segmented

एवंवृत्ताः तु ये केचिल् लोके ऽस्मिन् सत्त्व-संश्रयाः ब्राह्मणा ब्रह्म-योनि-स्थाः ते धीराः साधु-दर्शिनः

Analysis

Word Lemma Parse
एवंवृत्ताः एवंवृत्त pos=a,g=m,c=1,n=p
तु तु pos=i
ये यद् pos=n,g=m,c=1,n=p
केचिल् कश्चित् pos=n,g=m,c=1,n=p
लोके लोक pos=n,g=m,c=7,n=s
ऽस्मिन् इदम् pos=n,g=m,c=7,n=s
सत्त्व सत्त्व pos=n,comp=y
संश्रयाः संश्रय pos=n,g=m,c=1,n=p
ब्राह्मणा ब्राह्मण pos=n,g=m,c=1,n=p
ब्रह्म ब्रह्मन् pos=n,comp=y
योनि योनि pos=n,comp=y
स्थाः स्थ pos=a,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
धीराः धीर pos=a,g=m,c=1,n=p
साधु साधु pos=a,comp=y
दर्शिनः दर्शिन् pos=a,g=m,c=1,n=p