Original

ब्रह्मोवाच ।अतः परं प्रवक्ष्यामि तृतीयं गुणमुत्तमम् ।सर्वभूतहितं लोके सतां धर्ममनिन्दितम् ॥ १ ॥

Segmented

ब्रह्मा उवाच अतः परम् प्रवक्ष्यामि तृतीयम् गुणम् उत्तमम् सर्व-भूत-हितम् लोके सताम् धर्मम् अनिन्दितम्

Analysis

Word Lemma Parse
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अतः अतस् pos=i
परम् परम् pos=i
प्रवक्ष्यामि प्रवच् pos=v,p=1,n=s,l=lrt
तृतीयम् तृतीय pos=a,g=m,c=2,n=s
गुणम् गुण pos=n,g=m,c=2,n=s
उत्तमम् उत्तम pos=a,g=m,c=2,n=s
सर्व सर्व pos=n,comp=y
भूत भूत pos=n,comp=y
हितम् हित pos=a,g=m,c=2,n=s
लोके लोक pos=n,g=m,c=7,n=s
सताम् सत् pos=a,g=m,c=6,n=p
धर्मम् धर्म pos=n,g=m,c=2,n=s
अनिन्दितम् अनिन्दित pos=a,g=m,c=2,n=s