Original

केन जीवन्ति भूतानि तेषामायुः किमात्मकम् ।किं सत्यं किं तपो विप्र के गुणाः सद्भिरीरिताः ।के पन्थानः शिवाः सन्ति किं सुखं किं च दुष्कृतम् ॥ ८ ॥

Segmented

केन जीवन्ति भूतानि तेषाम् आयुः किमात्मकम् किम् सत्यम् किम् तपो विप्र के गुणाः सद्भिः ईरिताः के पन्थानः शिवाः सन्ति किम् सुखम् किम् च दुष्कृतम्

Analysis

Word Lemma Parse
केन pos=n,g=n,c=3,n=s
जीवन्ति जीव् pos=v,p=3,n=p,l=lat
भूतानि भूत pos=n,g=n,c=1,n=p
तेषाम् तद् pos=n,g=n,c=6,n=p
आयुः आयुस् pos=n,g=n,c=1,n=s
किमात्मकम् किमात्मक pos=a,g=n,c=1,n=s
किम् pos=n,g=n,c=1,n=s
सत्यम् सत्य pos=n,g=n,c=1,n=s
किम् pos=n,g=n,c=1,n=s
तपो तपस् pos=n,g=n,c=1,n=s
विप्र विप्र pos=n,g=m,c=8,n=s
के pos=n,g=m,c=1,n=p
गुणाः गुण pos=n,g=m,c=1,n=p
सद्भिः सत् pos=a,g=m,c=3,n=p
ईरिताः ईरय् pos=va,g=m,c=1,n=p,f=part
के pos=n,g=m,c=1,n=p
पन्थानः पथिन् pos=n,g=,c=1,n=p
शिवाः शिव pos=a,g=m,c=1,n=p
सन्ति अस् pos=v,p=3,n=p,l=lat
किम् pos=n,g=n,c=1,n=s
सुखम् सुख pos=n,g=n,c=1,n=s
किम् pos=n,g=n,c=1,n=s
pos=i
दुष्कृतम् दुष्कृत pos=n,g=n,c=1,n=s