Original

शिष्य उवाच ।कुतश्चाहं कुतश्च त्वं तत्सत्यं ब्रूहि यत्परम् ।कुतो जातानि भूतानि स्थावराणि चराणि च ॥ ७ ॥

Segmented

शिष्य उवाच कुतस् च अहम् कुतस् च त्वम् तत् सत्यम् ब्रूहि यत् परम् कुतो जातानि भूतानि स्थावराणि चराणि च

Analysis

Word Lemma Parse
शिष्य शिष्य pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कुतस् कुतस् pos=i
pos=i
अहम् मद् pos=n,g=,c=1,n=s
कुतस् कुतस् pos=i
pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
सत्यम् सत्य pos=n,g=n,c=2,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
यत् यद् pos=n,g=n,c=1,n=s
परम् पर pos=n,g=n,c=1,n=s
कुतो कुतस् pos=i
जातानि जन् pos=va,g=n,c=1,n=p,f=part
भूतानि भूत pos=n,g=n,c=1,n=p
स्थावराणि स्थावर pos=a,g=n,c=1,n=p
चराणि चर pos=a,g=n,c=1,n=p
pos=i